B 328-16 Cakravidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 328/16
Title: Cakravidhi
Dimensions: 26.4 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1412
Remarks:


Reel No. B 328-16

Inventory No.: 13626

Reel No.: B 328/16

Title Ravicakravidhi

Author Rāya Malla

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.5 cm

Folios 3

Lines per Folio 7–8

Foliation figures in the middle both-hand margins of verso under the words rāma and malla respectively in the left and right. numbers in the borh margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1412

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

cakrāṇy ahaṃ pravakṣyāmi catuḥṣaṣṭi (!) śubhāvi (!) vai |

yena vijñānamātreṇa, trikālajño bhaven naraḥ || 1 ||

(2)grahāṇāṃ navacakrāṇi ṛkṣāṇām aṣṭaviṃśatiḥ |

dvādaśaiva tu māsānāṃ, tithīnāṃ daśa paṃca ca || 2 ||

rāmamalloddhataṃ (!) cakraṃ, sarvvaśaṃ(3)śayanāśanaṃ |

paraṃ guhyatamaṃ jñeyaṃ, na deyaṃ yasya kasyacit || 3 ||

meṣādiyuktakoṣṭhānāṃ, cakrasaṃjñāṃ vidur budhāḥ ||

tasmin dvā(4)daśarāśāu tu, praśnakālaṃ likhetat (!) || 4 || (fol. 1r1–4)

End

śaṃśayāvannakuśalaṃ (!) catu(3)dasyāṃ (!) vicārayet |

pravrajyā bhāvinī no vā, paurṇamāsyāṃ vicārayet || 39 ||

caturddaśyāṃ saṃśayasya, jīvanaṃ vā na jī(4)vanaṃ |

aśvāsthyāmanasāṃ (!) puṣāṃ (!), pūrṇimāyāṃ vicālayet || 40 || ||

ravicakraṃ pravakṣyāmi, meṣarāśau pumāl (!) likhet ||

(5)atha ravicakraṃ || || śrīśivo jayati (fol. 3v2–5)

Colophon

(fol.)

Microfilm Details

Reel No. B 328/16

Date of Filming 24-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 26-09-2004

Bibliography